nga rgyal med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nga rgyal med pa
* vi.
  1. nirmānaḥ — yathā yathā samucchrayaviśeṣamadhigacchati tathā tathā nirmānataro bhavati sattvānāmantike bo.bhū.26kha/28; vigatamānaḥ — vigatamānaṃ tena vīryārambheṇānunnamanāt bo.bhū.108ka/139
  2. nirmāṇā, dharmaparyeṣṭibhedaḥ — trayodaśavidhā paryeṣṭiḥ… bahumānādhimukticaryābhūmau sūkṣmamānā saptasu nirmāṇā śeṣāsu sū.a.179kha/74;
  • saṃ. = nga rgyal med pa nyid nirmānatā — tatra katamā muditā ? yāvaddharmānusmaraṇāt prītiḥ prasādaḥ… nirmānatā śi.sa.103ka/102.

{{#arraymap:nga rgyal med pa

|; |@@@ | | }}