nga ro rtsub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nga ro rtsub pa
ghargharaḥ, śabdaviśeṣaḥ — udāttaghargharādibhedo hi ikārādiṣvapi tadanantatānibandhanamastyeva pra.a.195kha/210; ghargharatvam — pratyabhijñānādekatvaṃ ghargharatvādibhede'pi vidyata iti samānaṃ karkādiṣu pra.a.195kha/210.