ngag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngag
# vāk — ratnatraye'pakāro yo mātāpitṛṣu vā mayā… kāyavāgbuddhibhiḥ kṛtaḥ bo.a.2.30; vākyam — ngag gi don vākyārthaḥ ta.pa.54ka/559; nyāyavādinamityādi vākyamupanyastavān vā.ṭī.51ka/3; vacanam — yadi viparyāsānniyogaparādapi vacanānna pravarttate pra.a.5-3/8; bhāratī— sabhā bhavadbhirbhātyeṣā bhāratīva subhāṣitaiḥ a.ka.53.9; vāṇī; gauḥ mi.ko. 86kha; gaurgauḥ kāmadughā samyak prayuktā smaryate budhaiḥ kā.ā.1.6; upadeśaḥ — vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam bo.a.4.48; ālāpaḥ — ngag kyal pa sambhinnālāpaḥ ta.pa.325kha/1120; pralāpaḥ — ngag kyal pa sambhinnapralāpaḥ ta.pa.314kha/1096;
  • pā. vāk i. karmendriyabhedaḥ — pañca karmendriyāṇi vākpāṇipādapāyūpasthāḥ ta.pa.147ka/21 ii. karmabhedaḥ — ngag gi las vākkarma a.śa.137kha/127 iii. vijñaptibhedaḥ — lus dang ngag gi rnam par rig byed kāyavāgvijñaptiḥ pra.a. 216-2/467 iv saṃvarabhedaḥ — kathaṃ tadabhāve tatsaṃvarau kāyavāksaṃvarau bhaviṣyataḥ abhi.sphu.286kha/1131 v. bindubhedaḥ— gsang bar ngag gi thig le guhye vāgbinduḥ vi.pra.277ka/2.106
  1. vadyatā — ngag snyan pa priyavadyatā da.bhū.193ka/18.

{{#arraymap:ngag

|; |@@@ | | }}