ngal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngal ba
* saṃ. śramaḥ — dīrghaduṣkaravyāyāmaśrameṇa sū.a.185ka/80; pariśramaḥ — na jñātaṃ yena hevajraṃ vyarthastasya pariśramaḥ he.ta.10kha/30; prayāsaḥ — kimapareṇākāśacarvaṇaprayāsena pra.a.219-1/473; āyāsaḥ — praviratabhavābhyāsāyāsaḥ a.ka.5.74; klamaḥ — vyāyāmaklamasya nāśāya bo.bhū.34kha/38; utsaṃgaśayanaṃ sakhyāḥ stananaṃ gauraklamaḥ itīha garbhiṇīdharmāḥ kā.ā.1.99; kalmathaḥ — tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate a.sā.81kha/45; klāntiḥ — kṣetrakarmaṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau a.ka.
  1. 14; kleśaḥ — tatrāsato'pi bhāvatvamiti kleśo mahān bhavet ta.sa.36ka/375; khedaḥ — prītyudgamena vinivartitakhedaduḥkham jā.mā.301/175;
  • vi. śrāntaḥ — evaṃ śrāntasyeryāpathavikalpeṣu veditavyam abhi.bhā.6kha/886; klāntaḥ — ngal ba med pa aklāntaḥ sa.pu.75kha/128; āklāntaḥ — gurugarbhabharāklāntāḥ kā.ā.1.98.

{{#arraymap:ngal ba

|; |@@@ | | }}