ngal dub

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngal dub
śramaḥ — svāpaśramavihvalānām a.ka.19. 81; śramaklamaḥ — ngal dub pa'i sdug bsngal śramaklamaduḥkham bo.bhū.78kha/101; prayāsaḥ — pṛthuprayāsavirasā dīpitā śrīrivāyatā tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale a.ka.19.16; āyāsaḥ — parityaktāyāse vijanavanavāse a.ka.9.78; vyāyāmaḥ — tataḥ kadācidbhūpālasūnorvyāyāmaśīlanāt pārśvaśokakṣayāśaṃsī prādurāsīddhitaiṣiṇaḥ a.ka.85.16; kleśaḥ — parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā a.ka.6.151.

{{#arraymap:ngal dub

|; |@@@ | | }}