nges pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges pa
* kri. i. niścinoti — ‘idaṃ sukhasādhanam’, ‘idaṃ duḥkhasya’ iti yadi niścinoti ta.pa.15kha/477 ii. adhyavasīyate — yadi jñeyamapi sarvaṃ jñeyatvenāpohyamasya kalpyate, tadā varaṃ vastveva vidhirūpameva śabdārthatvena vikalpitaṃ bhaved, yadadhyavasīyate lokena ta.pa.335ka/385; avasīyate — ya evāṃśo vastunaḥ śābdena laiṅgikena vā pratyayenāvasīyate, sa eva tasya viṣayaḥ ta.pa.329ka/373; vyavasīyate — atyantabhinnāvātmānau tāviti vyavasīyate ta.sa.27ka/290; niścīyate — svātantryeṇa tu marttyatvaṃ tvayā niścīyate katham ta.sa.129kha/1107; saṃpradhāryate — tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate bo.a.9.47; dra. nges pa yin/ nges par 'gyur ba/ nges par 'gyur ba yin/ nges par byed pa/
  • saṃ.
  1. niścayaḥ — sthirīkṛtastvayaivāyaṃ sukṛtāptavibhūtinā karmaṇāṃ phalavādasya niścayaśchinnasaṃśayaḥ a.ka.4.94; nges pa yang tshad ma nyid las yin la niścayaśca pramāṇādeva ta.pa.134ka/2; viniścayaḥ — nanvevamapi kṣaṇikatvāt sarvabhāvānāṃ pūrvajñānaparigṛhītarūpāvinābhāvisparśe naivottarajñānapravṛttyā viṣayīkṛta iti kathaṃ tato viniścayaḥ ta.pa.248kha/971; pariniścayaḥ — aśrutānumitaṃ satyaṃ tatparasvārthamuktavān atīndriyaṃ parājñātasāmarthyaṃ pariniścayāt ta.sa.126ka/1088; niścitiḥ — don nges pa arthaniścitiḥ ta.pa.224kha/917; viniściti — prāmāṇyaṃ cārthaśca prameya iti prāmāṇyārthau, tayorviniścitiḥ ta.pa.224kha/917; avasāyaḥ — ‘idaṃ dṛṣṭaṃ śrutaṃ vedam’ iti yatrāvasāyadhīḥ pra.vā.2.324; vyavasāyaḥ — tatra vyavasāyaḥ niścayaḥ ta.pa.264ka/244; yasmādādau duṣkara eṣa vyavasāyaḥ sū.a.134kha/9; vyavasitiḥ — yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ sū.a.133ka/6; nirṇayaḥ — prajñāprabodhastatraiva śāstre tasyeti nirṇayaḥ pra.a.75kha/83; nges pa'i dpe nirṇayopamā kā.ā.2.27; asaṃśayaḥ — asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te jā.mā.118/69; pratyayaḥ — tadādye pratyayābhāve ko viśeṣastadanyayoḥ ta.sa.110ka/959; sampratipattiḥ — samarthasya eva hetubhāvasampratipatteḥ ta.pa.247kha/210; pratyavagatiḥ — nges pa dang bral ba apratyavagatiḥ vi.sū.91kha/109; ekāntaḥ — eko'nta ekānto niścayaḥ nyā.ṭī.74kha/195; niścayanam — iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ nāma ta.pa.163ka/46; avadhāraṇam — tat kathaṃ na svarūpasaṃvedanamātrāvadhāraṇam pra.a.2kha/4; rūpanigrahaḥ rūpāvadhāraṇam ta.pa.74kha/602; nirūpaṇam — kim idānīṃ pakṣadharmatvādinirūpaṇaprayāsena ta.pa.41kha/531; pratyāyanam — yuktiranumānam anumānāgocare cāgamaḥ, atīndriyārthapratyāyanahetuḥ pra.a.101ka/109
  2. niyamaḥ — brtul zhugs la sogs nges pa vratādiniyamaḥ a.ka.92.6; māsatrayaṃ darśane'sya niyamaḥ śāsanena yaḥ sa kathaṃ bhavatā bhagnaḥ… na mayā kaścit kṛtaḥ samayaviplavaḥ a.ka.37.12
  3. niyāmaḥ — tatra niyamo niyāma iti tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam abhi.sphu.174kha/923
  4. niyatiḥ, bhavitavyatā — bhagavantau jagannetre sūryacandramasāvapi paśya gacchata evāstaṃ niyatiḥ kena laṅghyate kā.ā.2.169
  5. samayaḥ — saṃhatāḥ samayaṃ cakrustatra vaiśālikā dvijāḥ nimantraṇīyo bhagavān sarvaiḥ saṃbhūya nānyathā a.ka.
  6. 5
  7. avadhiḥ — avadhīnāṃ kāryabhūtānāmaniṣpatteḥ na hyavadhimantareṇāvadhimato'sti sadbhāvaḥ ta.pa.159ka/40
  8. pā. dhruvaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/221; dhruvaka:— idānīṃ māsadhruvakamucyate vi.pra.176ka/203
  9. niyatatā — sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca da.bhū.253kha/50; iyattā — pratyayābhidhānānvayavyāpārakāryonnīyamānarūpā hi jātayaḥ, na hi tāsāmiyattatā kācit ta.pa.354ka/427; naiyamyam — vipākanaiyamyenātra uttiṣṭhante abhi.sphu.87kha/759; *naiṣkramyam — nges pa'i lam dam pa naiṣkramyasatpathaḥ jā.mā.7/3;
  • vi. adhyavasāyī — don nges pa'i rnam par rtog pa arthādhyavasāyī vikalpaḥ ta.pa.194kha/854; vyavasāyī — yata evaṃ gavādiṣvapi yathāsaṅketamabhinnākāravyavasāyinaḥ pratyayāḥ śabdāśca pravartiṣyante vināpi sāmānyamityanaikāntikatā hetoḥ ta.pa.298ka/308; adhyavasāyinī — vijātīyasya vyavacchinnavastumātrādhyavasāyinī ta.pa.297kha/308; avasāyinī — yā ceyaṃ sāntare buddhirnairantaryāvasāyinī ta.sa.25kha/271; niścāyakaḥ — vyatirekaniścāyakasya vyāpakānupalabdhisaṃjñakasyāniṣedhāt vā.ṭī.59ka/12; niyāmakaḥ — na hyanāyattasya pratiniyatapadārthayogitāyāṃ kiñcit kāraṇaṃ niyāmakaṃ paśyāmaḥ ta.pa.224ka/916; ekāntikaḥ — eko'nta ekānto niścayaḥ sa prayojanamasyetyaikāntikaḥ naikāntiko'naikāntikaḥ nyā.ṭī.74kha/195 IV. bhū.kā.kṛ. = gtan la phab pa niścitam — prasannasyetyadhimuktasya niścitasya sū.a.165kha/57; niścitamiti adhyavasitam ta.pa.337kha/391; viniścitam — viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ sū.a.247ka/164; pariniścitam — na hi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ ta.pa.34ka/515; ta.pa.39ka/526; supariniścitam — yadābhogacittasamanantaraṃ smaraṇamutpadyamānaṃ supariniścitam, tadā śubhādicittādrāgaḥ ta.pa.102ka/653; niyatam — niyatāniyataṃ gotramahāryaṃ hāryameva ca sū.a.137kha/12; avasitam — cakṣurādīnāmapi sarvadā parokṣatvāt sarvavijñāneṣvaviśiṣṭatvaṃ kathamavasitam ta.pa.182ka/825; vyavasitam — adṛśyamānaḥ sopyastītyetad vyavasitaṃ katham pra.a.10-5/20; adhyastam — pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate ta.sa.39kha/407; avadhṛtam — yat punaḥ svākāreṇa pratibhāsate'nvayavyatirekābhyāmavadhṛtasāmarthyantat paramārthasat pra.a.197ka/211; adhyavasitam — adhyavasitabahirbhāvatvalakṣaṇam ta.pa.338kha/392; avadhāritam — bhedabuddhyāvadhāritam ta.pa.135kha/722; nirṇītam — nirṇītaḥ niścitaḥ ta.pa.55ka/561; nītam — nges pa'i don gyi mdo nītārthasūtram abhi.sphu.318ka/1202 V. u.sa. ni — nges sbyor niyogaḥ; ko'yanniyogo nāma niśabdo niḥśeṣārtho yogārtho yuktiḥ niravaśeṣo yogo niyogaḥ pra.a.6kha/8; nir — nges pa'i tshig niruktiḥ abhi.bhā.267-3/1102; nis — nges par legs pa niḥśreyasam ta.pa.313kha/1093; ava — nges par dud pa avanamraḥ a.ka.53.31; sam — nges par btang ba saṃtyaktaḥ a.ka.32.30

{{#arraymap:nges pa

|; |@@@ | | }}