nges par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par
* kri.vi. = gdon mi za bar niścitam — niścitoktānumānena pratyakṣasyāpi mānatā ta.sa. 112kha/973; viniścitam — na ca viniścitamavagamyamānamidaṃ mithyā syāt ta.pa.169ka/795; niyatam — bālaiḥ sabhāgacarito niyataṃ yāti durgatim bo.a.8.9; avaśyam — khyod kyi mig dregs nges par bdag gis 'phrog harāmyavaśyaṃ tava netradarpam a.ka.
  1. 58; asaṃśayam — asaṃśayaṃ prītamanāḥ sa rājā … dāsyati… dhanāni jā.mā.246/142; vyaktam — de bas na nges par sang ni tshes bco lnga ste tadvyaktaṃ śvaḥ pañcadaśī jā.mā.52/31; dhruvam — des ni re zhig nges 'grub 'gyur sa tāvat siddhyate dhruvam he.ta.14kha/46; dhruvaṃ viniśvāsaparo'dya manmathaḥ jā.mā. 12/6; dṛḍham — kathaṃ nu taddṛḍhamasadeva bhāṣase jā.mā.268/155; bhūtam — ata eva jagannātha nehānyo'nyasya kārakaḥ iti tvamuktavān bhūtaṃ jagatsaṃjñapayanniva śa.bu.141; kāmam — vapūṃṣi kāmaṃ kuśalocitāni saujanyasaṃvādasukhapradāni a.ka.
  2. 108; niyamataḥ — svataḥ svabhāvāt, bhāve janmani sati, ahetukatvaṃ niyamato bhavet ta.pa.180kha/77; niyamena — pāpaṃ ca karma parivarjayituṃ yatethā duḥkho hi tasya niyamena vipākakālaḥ jā.mā.287/167; naiyamyena — avandhyaphalaṃ phaladānanaiyamyenāvasthānāt abhi.sphu.274kha/1099; nūnam — yakṣo'yaṃ brāhmaṇacchadmā nūnaṃ harati khāditum jā.mā.111/65; khalu — khalu niścitam vi.pra.65ka/4.114; sa bdag rnams kyi 'byor pa 'di ni nges par bde ba'i grogs ma yin vibhūtirbhūpānāṃ bhavati khalu neyaṃ sukhasakhī a.ka.
  3. 57; alam — dīrghā karmalatā naveva satataṃ vyāptā purāṇaiḥ phalaiḥ sāścaryā sahacāriṇī tanu bhṛtāṃ tatrāpyalaṃ niścalā a.ka.50.33; kila — yid bzhin nor bu nges par rnam bsams dngos po ster byed cintāmaṇiḥ kila vicintatavastudātā a.ka.55.1; tadā kṛtayugaṃ loke yadā rājā prajāhitaḥ tadā kila kalirloke yadā rājā prajāhitaḥ a.ka.42. 12; eva — bkres pas yongs su nyen pa 'dis/ bu ni nges par za bar 'gyur tadiyaṃ kṣutparikṣāmā bhakṣayatyeva dārakam a.ka.51.9; nges par bzod pas dgra ni nye bar zhi 'gyur vairaṃ hi kṣamayaiva yātyupaśamaṃ a.ka.68.87; vai — 'di dag nges par 'chi ba ster byed etā vai mṛtyudāḥ vi.pra.245ka/2.58; ekāntam — iha divyāveśo yaḥ sa mantriṇāmācāryāṇāṃ vai ekāntaṃ bhavati bhāvanāyā balena vi.pra.146kha/3.91; addhā — dṛṣṭvā tvitthaṃgatāvetau śibirājaḥ pitāmahaḥ addhā dadyādyadiṣṭaṃ te dhanaṃ niṣkrayametayoḥ jā.mā.109/64
  4. (tumunpratyayāntaḥ) niścetum — tadā sāṅkaryāt sā bhūtārthadyotanaśaktirniścetuṃ na śakyate ta.pa.43kha/536; viniścetum — yatra hyanubhūtamapi prāmāṇyaṃ bhrāntikāraṇasadbhāvād viniścetuṃ na śakyate ta.pa.237kha/946; avasātum — na copādānakāryapratyayā'pratibhāsi rūpaṃ śakyaṃ tadviṣayatvenāvasātum pra.vṛ.193-1/70; vyavasātum — na ca te pramāṇatrayanivṛttāvapi na santīti śakyate vyavasātum pra.vṛ. 68/191-5.

{{#arraymap:nges par

|; |@@@ | | }}