nges par 'byin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par 'byin pa
* saṃ.
  1. niṣkāsanam — mātarniṣkāsanāyaiva tvaṃ me kenāpi nirmitā a.ka.67. 45
  2. niryāṇam — bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam ra.vi.4.6;
  • vi. nairyāṇikaḥ
  1. śīlabhedaḥ — nges par 'byin pa'i tshul khrims nairyāṇikaṃ śīlam śrā.bhū.18kha/44
  2. bodhisattvasya prathamacittotpādabhedaḥ — sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ nairyāṇikaścānairyāṇikaśca tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate bo.bhū.9kha/9.

{{#arraymap:nges par 'byin pa

|; |@@@ | | }}