nges par 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par 'byung ba
= nges 'byung
  • kri.
  1. niryāti — śrāvako hi caturāryasatyaprativedhabhāvanābhyāṃ niryāti ma.ṭī.242kha/83; śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ śi.sa.5ka/6
  2. niryāsyati ma.vyu.6426;
  • saṃ.
  1. niryāṇam — rtag tu pha rol tu phyin pa la goms pa ni nges par 'byung ba'o sadāpāramitābhyāsaniryāṇaḥ sū.a.139kha/16; niḥsaraṇam — sarvāpakṣālaviyuktatvānniḥsaraṇam abhi.bhā.49ka/1058; śrā.bhū.34kha/82; niḥsāraḥ — niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam abhi.bhā.128-3/27; niḥsṛtiḥ — tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ sū.a.188ka/85; sū.a.165ka/56
  2. naiṣkramyam i. buddhakṛtyam — antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam saṃbodhiṃ dharmacakraṃ ca ra.vi.2.55 ii. bhūmiviśeṣaḥ — nges par 'byung ba'i sa naiṣkramyabhūmiḥ śrā.bhū.15ka/35
  3. nairyāṇyam — nairyāṇyāt pradakṣiṇairnirvāṇādhikāratayā sū.a.182ka/78;
  • bhū.kā.kṛ. niryātaḥ — kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan sū.a.190ka/88; nirgataḥ — dharmadhātunirgato nāma samādhiḥ a.sā.430kha/242; niṣkrāntaḥ — astyavatīrṇaḥ pudgalaḥ avatīrṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ śrā.bhū.14kha/32; niḥsṛtaḥ — na tāvadahamasmāt sadevakāllokāt… mukto niḥsṛto visaṃyukto viprayuktaḥ abhi.sphu.210ka/984; nirjātaḥ vi.pra.155ka IV. vi.
  1. niryāyī, pudgalasya avasthāviśeṣaḥ — srotāpannaḥ… niryāyī, vyākṛtaḥ, dhārmakathikaḥ, abhiṣiktaḥ, bodhiprāptaḥ, bhogī, parārthakṛditi ma.ṭī.283kha/144
  2. nairyāṇikaḥ — yadyasau dharmaḥ kliṣṭo bhavati, tasya mithyāvimuktiḥ … yadi nairyāṇiko bhavati, tasya nairyāṇikatā pra.pa.60.

{{#arraymap:nges par 'byung ba

|; |@@@ | | }}