nges par 'gyur ba'i sbyor ba
Jump to navigation
Jump to search
- nges par 'gyur ba'i sbyor ba
- pā. niyatipatitaprayogaḥ, bodhisattvasya samyakprayogabhedaḥ — pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho veditavyaḥ … anurakṣaṇāprayogeṇa, anavadyaprayogeṇa, pratisaṃkhyānabalaprayogeṇa, adhyāśayaśuddhiprayogeṇa, niyatipatitaprayogeṇa ca bo.bhū.151ka/195.