nges par brjod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par brjod pa
* kri. i. nirucyate — satyajñānādyato dhīmān lokajño hi nirucyate sū.a.223kha/132; tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ labdhvā darśanamārgo hi tadā tena nirucyate sū.a.193ka/92; nirūpyate — mānināṃ bodhisattvānāṃ dūre bodhirnirūpyate sū.a.161kha/50; phalabhedopalabdheśca gotrāstitvaṃ nirūpyate sū.a.137ka/11 ii. udāharet — sngags 'di nges par brjod do idaṃ mantramudāharet sa.du.163/162; nirṇayaṃ brūyāt — tatastu nirṇayaṃ brūyuḥ svāmisākṣisabhāsadaḥ ta.sa.105ka/923;

{{#arraymap:nges par brjod pa

|; |@@@ | | }}