nges par byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par byas pa
* bhū.kā.kṛ. niścitaḥ — kāryakāraṇabhāvaśca samayād yena niścitaḥ ta.sa. 94ka/854; ta.sa.126kha/1089; viniścitaḥ — asarvadarśibhirvipraiḥ kuta etad viniścitam ta.sa. 112kha/973; vyavasitaḥ — tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate ta.sa.12kha/145; avadhāritaḥ — tatra na pratyabhijñānaṃ bhedabuddhyāvadhāritam ta.sa.89kha/813; upaniyataḥ — kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvam jā.mā.133/77; nītaḥ — prāmāṇikaśca nītārthaḥ sū.a.223kha/133; niyamitaḥ — avasthāniyame dṛṣṭadharmavedanīyādibhiravasthāpi niyamitā bhavati abhi.sa.bhā.47ka/64; upoddhṛtaḥ — vyatirekaścānvayavyatirekābhyāmapoddhṛtaḥ pra.a.90ka/97;
  • saṃ. viniścayaḥ — nges par byas pa'i phyir viniścayāt ta.sa.108ka/942; niyamanam — nissṛṣṭatvaṃ pravrajyāpekṣārthatāyāṃ niyamane vi.sū.27ka/33; tattvaṃ pravrajyāpekṣārthatāyāṃ niyamanasya vi.sū.22kha/27.

{{#arraymap:nges par byas pa

|; |@@@ | | }}