nges par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par byed pa
* kri.
  1. vyavasyati — vyavasyantīkṣaṇādeva sarvākārān mahādhiyaḥ pra.vā.2.107; adhyavasyati — yadyevam, kathaṃ tarhi loko'ṅkuśādi bāhyameva taddhetutvenādhyavasyati ta.pa.293kha/299; niścayaṃ kurute — svataḥprāmāṇyapakṣe tu niścayaṃ kurute svataḥ ta.sa.113kha/980
  2. niścīyate — sarvaśabdavivekaśca kvacinniścīyate katham ta.sa. 61kha/586; avasīyate — tayorādhārabhūtā tu vyaktirevāvasīyate ta.sa.47kha/471; vyavasīyate — tatsāmarthyādvijñānapratibhāsarūpā evāmī kṣityādaya iti vyavasīyante ta.pa.220ka/156; nirūpyate — vijñānavyaktibhedena bhaveccedaviruddhatā tathāpyanyānapekṣatve kiṃ kva neti nirūpyate ta.pa.217ka/904; viniyamyate — yad yathā vācakatvena vaktṛbhirviniyamyate vā.ṭī. 74ka/29; avadhārayati — tataḥ paścādanumānena ceṣṭālakṣaṇena liṅgena śrotuḥ pratipannatvaṃ paśyati, avadhārayatītyarthaḥ ta.pa.197kha/861; dra. nges pa/ nges par byed pa yin/ nges par byed par 'gyur
  3. adhyavasyet — vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyed viparyayam ta.sa.77ka/721;
  • saṃ.
  1. niścayaḥ — nīlasadṛśamanubhūya tadvijñānaṃ yato nīlasya grāhakamavasthāpyate niścayapratyayena nyā.ṭī.46ka/83; viniścayaḥ — paratastasya prāmāṇyasya viniścaye prasajyate prameyatvam ta.sa.108kha/949; niścitiḥ — nges par byed pa'i rgyu niścitikāraṇam ta.sa.110ka/959; niścayakaraṇam — dṛśyānupalambhaniścayakaraṇasāmarthyādeva pūrvoktayā nītyā pratyakṣeṇaivābhāvo niścitaḥ nyā.ṭī.54kha/123; niyatīkaraṇam — balapāramitāyāstasyaiva kuśalasya niyatīkaraṇāvaraṇam ma.bhā.9ka/2.13
  2. niṣkṛtiḥ — niṣkṛtiḥ śikṣā pūjanaṃ sampradhāraṇam upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyā a.ko.3.3.156
  3. . = bden 'jug satyākṛtiḥ, satyāpanam mi.ko.42ka
  4. niyatakāritā — tatra katamā bodhisattvasya sukṛtakarmāntatā yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca bo.bhū.160ka/211;
  • vi. niścāyakaḥ — pramāṇaṃ hi niścāyakaṃ na sandehakṛt pra.a.23kha/27; na hi dhūmo vāṣpādirūpeṇa sandihyamāno vahnerniścāyako bhavati ta.pa.38kha/526; niyāmakaḥ — sarvaḥ syāt sarvasaṃvedyo na hetuśca niyāmakaḥ ta.sa.74kha/697; ta.pa.101kha/652; niyatakārī — pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ bo.bhū.166kha/220.

{{#arraymap:nges par byed pa

|; |@@@ | | }}