nges par rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par rtogs pa
=(dra. nges par rtog pa)
  • kri.
  1. nirvidhyati — nirvidhyatīti nātra kiṃcidvidhyati nāvidhyati, nātra kiṃcidvidhyate nāvidhyate, tenocyate nirvidhyatīti su.pa.24kha/4
  2. nidhyāyati — sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati ga.vyū.106kha/195
  3. nirūpyate — nirūpyata iti niścīyate ta.pa.41kha/531;
  • saṃ.
  1. nirvedhaḥ — nges par rtogs par 'gro ba nirvedhagāminī su.pa.25kha/5
  2. nidhyaptiḥ — dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi ga.vyū.31kha/127; nidhyānam — chos la nges par rtogs pa'i bzod pa dharmanidhyānakṣāntiḥ sū.a.192ka/9; nidhyāpanam — dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya ra.vi. 112ka/73
  3. niṣpattiḥ — dharmasvabhāvaprakṛtiniṣpatticetasaḥ ga.vyū.315ka/37; parāmarśaḥ — vyavahāraparāmarśācchāstraṃ mohanivarttanam pra.a.14-3/29; nirūpaṇam — pratiniyataṃ deśādisaṃsargatatkāryasvabhāvayoravāntarasvabhāvanirūpaṇe pra.a.103ka/111;
  • vi.
  1. nirvedhikā — nges par rtogs pa'i shes rab nirvedhikā prajñā su.pa.24kha/4; nairvedhikī — nges par rtogs pa'i shes rab dang ldan pa nairvedhikyā prajñayā samanvāgataḥ su.pa.25ka/5
  2. nirūpakaḥ — tataḥ svayaṃ vā nirūpya pravarttitavyaṃ nirūpakapreraṇayā gatyantarābhāvāt pra.a.31kha/36 IV. bhū.kā.kṛ. nirviddhaḥ — yenaivaṃ traidhātukaṃ nirviddham, ayamucyate nairvedhikyā prajñayā samanvāgata iti su.pa.25ka/5; viniścitaḥ — viniścitā ime sarve bodhisattvā mahāyaśaḥ kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṣase da.bhū.170kha/4.

{{#arraymap:nges par rtogs pa

|; |@@@ | | }}