nges par sbyor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par sbyor ba
= nges sbyor
  • kri. niyujyate — tatra puruṣaireva te yatheṣṭaṃ niyujyante vā.ṭī.77ka/32;
  • saṃ.
  1. niyogaḥ i. niyojanam — bahavo'pi hi ekārthakāriṇo bhaveyuḥ, cakṣurādivat tatsāmarthyakhyāpanāya tatraikaśabdaniyogo'pi syāditi yuktaṃ paśyāmaḥ vā.nyā.149-3/30; vi.sū.91kha/109; niyojanam — tatra puruṣaireva te yatheṣṭaṃ niyujyante, anyathātītājātayordarśanāntarabhediṣvanyatra vā niyojanaṃ na bhavediti bhāvaḥ vā.ṭī.77ka/32;
  • pā. mīmāṃsakamate — ko'yaṃ niyogo nāma niśabdo niḥśeṣārtho yogārtho yuktiḥ niravaśeṣo yogo niyogaḥ pra.a.6kha/8; nges par sbyor ba'i tshad ma can niyogaprāmāṇikāḥ pra.a.6kha/8
  1. niruktam — mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/536 III. *niyuktaḥ — nanu niyogo vākyārthaḥ niyukto'hamiti pratīteḥ pra.a.6kha/8.

{{#arraymap:nges par sbyor ba

|; |@@@ | | }}