ngo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo
# = gdong mukham, āsyam — bu'i ngo mthong bar 'ong ngo apyeva… putramukhaṃ paśyeyam vi.va.207ka/1.81; a.śa.9ka/8
  1. anurodhaḥ — cakre tadanurodhena ratnapātraparigraham a.ka.9.48; tshigs su bcad pa sbyar ba'i ngor ślokabandhānurodhāt sū.a.235kha/147; 'dod pa'i 'dod pa nor ngor min na kāmakāmasya dhane'nurodhaḥ a.ka.3/174; uparodhaḥ — bdag la byams ngor khyod kyis gsan par bya śrotavyameva praṇayoparodhāt a.ka.22.25; anuvṛttiḥ — sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt bo.bhū.92kha/118; grahaḥ — rje yi thugs ngor 'khrugs pa yis prabhucittagrahavyagrāḥ a.ka.24.135; sauhradam — nor rnams ngo ni mi rtag par/ bdag gis snga nas shes zin na calaṃ sauhradamarthānāṃ viditaṃ pūrvameva me jā.mā.44/25
  2. ngo bo/

{{#arraymap:ngo

|; |@@@ | | }}