ngo bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo bo
# = rang bzhin svabhāvaḥ — tadavaśyaṃ tato jātaṃ tatsvabhāvo'pi vā bhavet pra.vā.2.70; kalpanāyā apoḍham apetaṃ kalpanāpoḍham kalpanāsvabhāvena rahitamityarthaḥ nyā.ṭī.40kha/41; svarūpam — bhavatu nāma svarūpamātragrahaṇam, mahattvādiviśeṣagrahaṇaṃ tu kathaṃ bhavati ta.pa.139kha/730; rūpam — tat… rūpaṃ svabhāvo yasya tattathoktam ta.pa.338kha/392
  1. bhāvaḥ — ko'yaṃ sambandhavyatirekena viṣayībhāvaḥ nāma ta.pa.184kha/830; rgyu dang 'bras bu'i ngo bo kāryakāraṇabhāvaḥ he.bi.137-5/54; rnam pa gnyis kyi ngo bo ni rnam pa gnyis nyid do dvidhābhāvo dvaidham abhi.sphu.109ka/796; bdag nyid gtso bo'i ngo bor yang dag par mthong ba'i phyir ātmanaḥ pradhānabhāvasaṃdarśanāt sū.a.179kha/73; ngo bo'i rkyen bhāvapratyayaḥ abhi.sphu.138ka/852
  2. = nges par brtags pa rūpam, nirūpaṇam — dpyad pas na ngo bo ste nges par brtags pa zhes bya'o rūpaṇaṃ rūpo nirūpaṇamityarthaḥ pra.a.176kha/191
  3. = ngo bo nyid rūpatā — shes pa'i ngo bo bodharūpatā ta.sa. 73ka/683
  4. bhāvārthe uttarapadaḥ — grogs kyi ngo bo sāhāyyam sū.a.241kha/156; rtogs ldan ngo bo vaicakṣaṇyam ta.sa.108kha/947; 'og rol gyi ngo bo paścāttanatvam pra.a.158ka/172
  5. *maulaḥ — ngo bo'i de bzhin gshegs pa rnams kyis maulaistathāgataiḥ la.a.62ka/7.

{{#arraymap:ngo bo

|; |@@@ | | }}