ngo bo nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo bo nyid
# = rang bzhin svabhāvaḥ — sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ jā.mā.4/1; pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ la.a.146kha/93; prakṛtiḥ — upalambhāntaraṅgeṣu prakṛtyaivānurajyate pra.vā.1. 251; nisargaḥ — nisargasiddheṣvicchāvaśāt pratipādanāyogāt pra.vṛ.195-1/75
  1. = rang bzhin nyid svabhāvatā — prakṛtiḥ svabhāvatetyarthaḥ abhi.sphu.310kha/1185; svarūpatvam — ekavastusvarūpatvādudanvatyapi varttate ta.sa.123ka/1072; rūpatvam — tatparicchedarūpatvaṃ vijñānasyopapadyate ta.sa.73kha/684; rūpatā — nanu ca vaibhāṣikasya niruddho'pyasāvastīti ? satyamasti, na tu pradīparūpatāmeva bibhrāṇaḥ so'sti abhi.sphu.117ka/812; svābhāvyam — ete sarvatragasya svābhāvyāt abhi.sphu.105kha/788
  2. = ngo bo nyid kyi/

{{#arraymap:ngo bo nyid

|; |@@@ | | }}