ngo bo nyid med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo bo nyid med pa
= ngo bo med pa
  • vi. = rang bzhin med pa niḥsvabhāvaḥ — śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ sadasanto na vidyante bhāvāḥ svapnopamā ime la.a.160ka/109; asvabhāvaḥ — evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā la.a.121kha/68;
  • saṃ. = rang bzhin med pa nyid niḥsvabhāvatā — trividhā niḥsvabhāvatā lakṣaṇaniḥsvabhāvatā, utpattiniḥsvabhāvatā, paramārthaniḥsvabhāvatā ca tri.bhā.169ka/93; nīrūpatā — abhāvasya ca vastutve pūrvamaṅgīkṛte sati nīrūpatā punastasya kimarthamupavarṇyate ta.sa.61kha/583; naiḥsvābhāvyam — vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate la.a.163kha/115.

{{#arraymap:ngo bo nyid med pa

|; |@@@ | | }}