ngo mtshar che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo mtshar che ba
= ngo mtshar chen po
  • saṃ. mahādbhutam — bhāvarūpātirekena vikalpe'pi na bhāsate nijābhāsaviviktasya vyavastheti mahādbhutam pra.a.226-1/489; āścaryam — bhagavan kena kāraṇena buddharaśmisamantāvabhāsena durgatisamantān mocayitvā vimuktimārge pratiṣṭhāpitā āścaryaṃ sugata sa.du.123/122; citram — na cātra citraṃ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava jā.mā.49/29; vismayaḥ — sa evānyaśrutīnāṃ syādarthavāniti vismayaḥ ta.sa. 81kha/755;
  • vi. āścaryaḥ — tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati jā.mā.23/12; atiśayikaḥ — sā yaṃ yamātiśayikaṃ svapnaṃ dadarśa, sa tathaivābhavat jā.mā.302/176.

{{#arraymap:ngo mtshar che ba

|; |@@@ | | }}