ngo shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo shes pa
* kri. pratyabhijānīte — na hi devadattena dṛṣṭamarthaṃ viṣṇumitraḥ pratyabhijānīte ta.pa.248kha/212; dra. ngo shes pa yin/ ngo shes 'gyur/ ngo shes par byed pa/
  • saṃ.
  1. pratyavamarśaḥ — ‘ahaṃ jñātavān, ahameva ca sāmprataṃ vedmi’ iti yo'yamekakartṛpratyavamarśenāhambuddhirupajāyate ta.pa.204ka/124;
  • pā. pratyabhijñā, pramāṇabhedaḥ — tasmād bhrānteḥ savikalpakatvācca pratyabhijñā na pratyakṣatvena siddheti prāgeva sthirabhāvaparīkṣāyāṃ pratipāditam ta.pa.176kha/811; pratyabhijñānam — ngo shes pa'i shes pa pratyabhijñānapratyayaḥ ta.pa.204ka/123; na ca pratyabhijñānaṃ kalpanāpoḍham, sa evāyamiti śabdākārollekhena pravṛtteḥ ta.pa.176ka/811; pra.vā.2.118;
  • vi. paricitaḥ — atha saḥ… anabhyastayācñākramatvāt parān yācituṃ paricitānapi na prasehe jā.mā.44/25; ātmīyaḥ — antarmārge ātmīyaiḥ pañcabhirgopālakaśatairdṛṣṭaḥ vi.va.148ka/1.36; abhilakṣitaḥ ma.vyu.2887; mi.ko.118ka

{{#arraymap:ngo shes pa

|; |@@@ | | }}