ngo tsha dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo tsha dang ldan pa
vi. lajjāvān — yaduta prāṇātipātātprativirato bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān da.bhū.188ka/15; hrīmān — hrīmāṃśca bhavatyavadyasamudācāreṣu bo.bhū.135kha/174; lajjamānaḥ — tataḥ pracchannavṛttāntaṃ lajjamānā manoharā nivedyādarśayatpitroḥ patiṃ bhūmimanobhavam a.ka.64.296; satrapaḥ — mānena mānena sakhi praṇayo'bhūtpriye jane khaṇḍitā kaṇṭhamāśliṣya tameva kuru satrapam kā.ā.3.4; apatrāpyaparigataḥ — lajjāyamānarūpo'patrāpyaparigatahṛdayaḥ a.śa.107ka/97.

{{#arraymap:ngo tsha dang ldan pa

|; |@@@ | | }}