ngo tsha med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo tsha med pa
* saṃ.
  1. anapatrāpyam — rūpāvacaro'pyantarābhavaḥ sampūrṇapramāṇaḥ savastraśca prādurbhavati, apatrāpyotsadatvāt bodhisattvasya savastraḥ … anyo nagnaḥ, kāmadhātoranapatrāpyotsadatvāt abhi.bhā.171-4/422;
  • pā. āhrīkyam i. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā abhi.ko.5.47 ii. upakleśabhedaḥ — āhrīkyaṃ svayamavadyenālajjā tri.bhā.160kha/68
  1. = rnam mkha'i gos can ahrīkaḥ, digambaraḥ — na vā'hrīkavādo yujyate, tattvānyatvayoḥ parasparaparihārasthitilakṣaṇatayā tṛtīyarāśivyatirecakatvāt vā.ṭī.88ka/45; dra. ngo tsha med mkha' gos can/ ngo tsha med pa pa/
  • vi. nirlajjaḥ — sā tena saha nirlajjā vrajantī dinasaṃkṣaye a.ka.14.132; lajjārahitaḥ — lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ sū.a.220kha/128; alajjaḥ — na śraddadhe vācamalajja mithyā bhavadvidhānāmasamāhitānām kā.ā.3. 65; alajjitaḥ — te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ ta.sa.77ka/721; anapatrapaḥ — ya āgamaikaśaraṇo'napatrapaḥ salajjastu, naivaṃ adṛṣṭapūrvaṃ hi tṛṇāgre kariṇāṃ śatam pra.a.120ka/128; ahrīkaḥ — sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā jā.mā.178/102; durvṛttaḥ — nartayatyeṣa durvṛttaḥ śikhaṇḍikrīḍayā jagat a.ka.25.48.

{{#arraymap:ngo tsha med pa

|; |@@@ | | }}