ngo tsha shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngo tsha shes pa
* saṃ.
  1. apatrāpyam — rūpāvacaro'pyantarābhavaḥ sampūrṇapramāṇaḥ savastraśca prādurbhavati, apatrāpyotsadatvāt bodhisattvasya savastraḥ… anyo nagnaḥ, kāmadhātoranapatrāpyotsadatvāt abhi.bhā.171-4/422; vyapatrāpyam — evamayaṃ bodhisattvaḥ samādānamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati bo.bhū.74ka/95; hrīḥ — tadevamātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayantīti hrībalenāryeṇa bhavitavyam jā.mā.143/83;
  • pā. hrīḥ, kuśalamahābhūmikadharmabhedaḥ — śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā abhi.ko.2.25; caitasikadharmabhedaḥ — hrīrātmānaṃ dharmaṃ vādhipatiṃ kṛtvāvadyena lajjā… yā cittasyāvalīnatā lajjā sā hrīḥ tri.bhā.156ka/56;
  • vi. hrīmān — hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā saṃlīnenāpragalbhena śuddhājīvena jīvatā jā.mā.178/102; salajjaḥ — suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam bo.a.5.55; apatrapiṣṇuḥ — vipuladhṛtiguṇo'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo'pi jā.mā.148/86; savyapatrapaḥ — yameva paśyanti tu savyapatrapaṃ śamābhijātaṃ vyavahāranaipuṇam jā.mā.348/203; lajjī — lajjinaḥ śikṣākāmasya vi.sū.90ka/108.

{{#arraymap:ngo tsha shes pa

|; |@@@ | | }}