ngoms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngoms pa
* kri. saṃtarpayati — sarvāśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati sa.pu.48ka/85;
  • saṃ. tṛptiḥ — 'dod pa dag la ngoms pa med na tṛptiḥ kāmeṣu vidyate vi.va.180ka/1.61; analpasukṛtaprāpyamidaṃ taddarśanāmṛtam pītvā na tṛptimāyānti a.ka.19.126; tarpaṇam — sauhityaṃ tarpaṇaṃ tṛptiḥ a.ko.2.9.56;
  • bhū.kā.kṛ. tṛptaḥ — dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra jā.mā.63/37 IV. kri.vi. = chog pa kāmam, paryāptam mi.ko.41ka

{{#arraymap:ngoms pa

|; |@@@ | | }}