ngu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngu ba
* kri. roditi — kalabhīva naṣṭaśāvakā karuṇakaruṇaṃ roditi su.pra.57ka/113; krandati — yāvatsa vedanātaḥ stanati krandati vikrośati śi.sa. 46kha/44; rudyate — kimarthaṃ devate rudyate a.śa.115kha/105;
  • saṃ. rodanam — veśyārodananiḥsāre saṃsāre nāsti satyatā a.ka.29.6; prarodanam ma.vyu.6926; krandanam — krandane rodanāhvāne a.ko.
  1. 3.123; ākrandaḥ — yayau paurajanākrandamaunī munitapovanam a.ka.29.38; ruditam — ngu ba'i sgra ruditaśabdaḥ sa.pu.132kha/210; itikarttavyatāyāṃ smitaruditastanapānapraharṣādilakṣaṇāyām ta.pa.2kha/450;
  • vi. rudantī — athāśoka ūrdhvamukhastāṃ devatāṃ rudantīmāha a.śa.115kha/105; rodituṃ pravṛttaḥ — tatra ye upāsakā dṛṣṭasatyāste rodituṃ pravṛttāḥ a.śa.47ka/40; ruditam — aniyataruditasthitavihasitavāk jā.mā.185/107.

{{#arraymap:ngu ba

|; |@@@ | | }}