nor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor
* saṃ.
  1. dhanam — nor gyi dregs pas long ba dhanadarpāndhyam a.ka.235ka/27.3; rgyal po ni/ /nor dang skye bo dar ba rājā dhanajanorjitaḥ a.ka.91ka/64.32; mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong// dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21.1; tshul khrims nor gyis rab dag pa// śīladhanapraśuddhaḥ ra.vyā.83kha/17; 'phags pa rnams kyi nor ni rnam pa bdun no// dhanamāryāṇāṃ saptavidham la.vi.67kha/89; shi ba'i nor len pa mṛtadhanodgrahaṇam vi.sū.51ka/64; vittam — gzhan gyi nor la rku ba dang// paravittāpahāriṇaḥ gu. si.2kha/6; gcig gi nor du'ang des mi chog/ nālamekasya tadvittam vi.va.180ka/1.61; dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.2.9.90; vidyate labhyata iti vittam vidḶ lābhe a.vi.2.9.90; draviṇam—yon tan nor ni yang dag rdzogs/ /dbul la drin par bdag gyur cig// guṇadraviṇasaṃpūrṇaḥ syāṃ daridraprasādanaḥ a.ka.331kha/41.85; brtse bas de dag nor rnams kyis/ /dbul po nyid ni min par bsgrubs// vidhāya dayayā teṣāṃ draviṇairadaridratām a.ka.216ka/24.96; rang yul bral ba'i skye bo rnams/ /nor gyi tshogs ni khur bo dang/ /longs spyod nye bar longs spyod min/ /yon tan thag pa'i mdud par rig// bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ a.ka.146kha/14.90; dravyam — phyi rol nor lta smos kyang ci zhig dgos/ /rang gi mig dang mgo yang ngas sbyin na// dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṃ sve nayane śiro vā jā.mā.50ka/59; bdag gi nor 'di kun gyi bdag po ste// sarvasya dravyasya ayaṃ prabhurme sa.pu.45ka/80; svam — sems can thams cad kyi phongs pa yongs su gcad pa'i phyir bdag gi nor thams cad ni btang bar bya sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam ga.vyū.240kha/321; ma byin len pa gzhan gyi nor/ /mthu dang 'jab bus bdag gir byed// adattādānamanyasvasvīkriyā balacauryataḥ abhi. ko.13kha/687; svāpateyam — cig shos kyang nor la then te lhag par chags par byas pas ne'u ler skyes so// dvitīyo'pi svāpateyamavaṣṭabhyādhyavasānaṃ kṛtvā nakulaḥ saṃvṛttaḥ vi.va.201ka/1.75; vasu — de nas skye bo de dag dbul bor te/ /sa bdag las ni mthun par nor thob nas// atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt jā.mā.64kha/74; mi bdag nor gyi char 'bebs des/ /de dag rnams la de skad bstan// ityādiṣṭā nṛpatinā te tena vasuvarṣiṇā a.ka.48kha/58.17; arthaḥ — nor la rnam par rtog pa gang zhe na/ 'di lta ste/ gser dang dngul dang nor rin po che rnam pa mang po'i yul brjod pa'o// arthavikalpaḥ katamaḥ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ la.a.106kha/52; gtams pa'i nor bzhin gzhan la gtad bya ba/ /rigs kyi bu mo bsam pa'i 'bras bu nyid// nyāsārthatulyā hi parārpaṇīyāścintāphalā eva kulasya kanyāḥ a.ka.118kha/65.13; kośaḥ — dpa' bas yul 'khor thob par mi 'gyur la/ /nor dang rtsol phod thabs kyis de mi thob// na deśamāpnoti parākrameṇa taṃ na kośavīryeṇa na nītisaṃpadā jā.mā.127ka/147; kośasaṃpad — nor med na ni rgyal po'i dpal de yang/…smad 'tshong bud med bzhin// narādhipaṃ śrīrna hi kośasaṃpadā vivarjitaṃ veśavadhūrivekṣate jā.mā.191kha/223; dhanyam — nor gyis mtho ba rnams kyi nor ni blo gros nyid// dhīreva dhanyaṃ dhanamunnatānām a.ka.68ka/6.177; bhogaḥ — mkhas pas nor ni mang po dag/ /rnyed nas bag med mi bya ste// labdhvā hi vipulaṃ bhogaṃ na pramādyedvicakṣaṇaḥ vi.va.186ka/1.61; vibhavaḥ — nor zad du dogs pas vibhavaparikṣayāśaṅkayā jā.mā.22ka/24; rgyal srid bde dang sdug pa'i bud med dang/ /nor rnams thams cad du yang rnam spangs te// rājyasaukhyavibhavāṃśca sarvaśo viprahāya dayitāḥ striyo'pi ca rā.pa.244kha/143; paṇaḥ śrī.ko.182kha
  2. dhanam — dbus ma'i phung po la bu lon du 'gyur ro//…steng gi phung por gza' gnyis nor du 'gyur ro// madhyame rāśau ṛṇaṃ bhavati…mūrdhni rāśau vāradvayaṃ dhanaṃ bhavati vi.pra.175ka/1.28; nyin zhag bdun pa la cha shas nyi shu rtsa lnga rkang pa'i dbang pos (dbang gis )nor ram bu lon du 'gyur ro// saptame dine pañcaviṃśatyaṃśāḥ dhanaṃ vā ṛṇaṃ vā caraṇavaśād bhavanti vi.pra.263ka/2.73
  3. = brgyad vasuḥ, aṣṭasaṃkhyā — nor gyi phyag gi pad+ma ni phyag brgyad de vasukarakamalā aṣṭabhujā vi.pra.36kha/4.15; nor ni gdengs can gyis bsgyur zhes pa brgyad la brgyad kyis bsgyur ba vasuphaṇiguṇitā aṣṭāvaṣṭabhirguṇitāḥ vi. pra.53kha/4.83
  4. = nor bu maṇiḥ — ma yis gtsug gi nor byin nas/ /btang ba datvā cūḍāmaṇiṃ mātrā sa visṛṣṭaḥ a.ka.128ka/66.31; gtsug gi nor cūḍāmaṇiḥ a.ka.159kha/17.33
  5. = nor ba/
  6. upadhiḥ — nor dag zug rngur rtogs nas śalyamupadhiṃ viditvā vi.va.180ka/1.61; vasudhā — ji ltar nor ni bsgribs pas na/ /mi shes gter mi thob pa ltar// vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim ra.vi.61ka/69;

{{#arraymap:nor

|; |@@@ | | }}