nor bu'i 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor bu'i 'od
* saṃ. maṇiprabhā, maṇeḥ prabhā — ji ltar sgo'i bu ga'i gseb kyi yul na nor bu'i 'od gnas pa la nor bur 'dzin pa'i shes pa ni khang pa'i phug na nor bu gnas pa la tshad ma ma yin pa bzhin no// yathā kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasthe maṇau (pramāṇam) nyā.ṭī.38kha/25;
  • nā.
  1. maṇikaraḥ, parvataḥ — ri bo zhes pa la/ rdo rje'i ri ni rkang pa dang lag pa'i sen mo rnams so//…nor bu'i 'od ni dpung pa'i rus pa'o// śailā iti vajraparvatāḥ pādakaranakhāḥ…maṇikaro bāhvasthīni vi.pra.235ka/2.35
  2. maṇiprabhā, apsarā — lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/ lha'i bu mo ti la mchog ces bya ba danglha'i bu mo nor bu'i 'od ces bya ba dang anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ tadyathā—tilottamā nāmāpsarasā…maṇiprastha(maṇiprabhā) nāmāpsarasā kā.vyū.201ka/259
  3. maṇiprabhaḥ lo.ko.1360.

{{#arraymap:nor bu'i 'od

|; |@@@ | | }}