nor lha'i bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor lha'i bu
nā.
  1. vāsavaḥ i. = brgya byin indraḥ — yul dbus su sngon rgyal po ni/ /nor lha'i bu ltar nor lha'i bu/ /byang phyogs su yang mi bdag ni/ /nor gyis bkur ba zhes pa byung// madhyadeśe purā rājā vāsavo vāsavopamaḥ dhanasammatanāmā ca nṛpo'bhūduttarāpathe a.ka.156ka/16.19 ii. nṛpaḥ — kA shi'i grong khyer dag tu ni/ /sa bdag nor lha'i bu zhes pa'i/ /grogs la bcom ldan ltos shig ces/ /rgyal po de yis pho nya springs// sa rājā kāśīnagarīṃ vāsavākhyasya bhūpateḥ suhṛdaḥ prāhiṇoddūtaṃ bhagavān dṛśyatāmiti a.ka.227kha/89.78; de nas sa bdag nor lha'i bus/ /pha rol dang ni bsdums byas nas// kṛtasandhiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ a.ka.156kha/16.25 iii. buddhaḥ — lag bzang dangnor lha'i bu dangshAkya thub pa subāhuḥ…va(ā)savaḥ…śākyamuniśca ma.mū.94ka/6
  2. = khyab 'jug vāsudevaḥ, viṣṇuḥ — 'di ltar nor lha'i bu yis ni/ /the tshom bdag nyid la smad yin// tathā ca vāsudevena ninditā saṃśayātmatā ta.sa.104kha/921; nor lha'i bus zhes bya ba ni khyab 'jug gis so// vāsudeveneti viṣṇunā ta.pa.226ka/921.

{{#arraymap:nor lha'i bu

|; |@@@ | | }}