nor skyong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor skyong
nā. dhanapālaḥ, gajaḥ — dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las nor skyong gi rtogs pa brjod pa'i yal 'dab ste nyi shu rtsa dgu pa'o// kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanapālāvadānaṃ aṣṭāviṃśaḥ pallavaḥ a.ka.247ka/28.70; nor skyong 'dul ba'i phyag gis lag pa rab tu bstan na khyi 'bros par 'gyur ro// dhanapālavaineyahastena hastaṃ darśayet śvā palāyate he.ta.4kha/10; dhanapālakaḥ — gang gi tshe mi blun po lhas sbyin gyis bcom ldan 'das bgrongs ('grongs )pa'i phyir glang po che nor skyong yang btang yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhanapālako hastināga utsṛṣṭaḥ a.śa.91kha/82; dra. nor skyong zhal ma/

{{#arraymap:nor skyong

|; |@@@ | | }}