nu ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nu ma
# stanaḥ, śarīrāvayavaviśeṣaḥ — byis pa rnams kyang ji srid du nu ma mthong ba na de nyid 'di yin no zhes sngon mthong ba nyid du mi 'dzin pa bālo'pi hi yāvad dṛśyamānaṃ stanaṃ ‘sa evāyam’ iti pūrvadṛṣṭatvena na pratyavamṛśati nyā.ṭī.41kha/50; nu ma mtho unnatastanaḥ kā.ā.333ka/2.333; yid 'phrog manu ma gser gyi bum pa dang rus sbal ltar rgyas shing rlo ba dang mkhrang zhing mkhregs pas shin tu legs par zlum pa ldem pa manoharāṃ…kāñcanakalaśakūrmapīnonnatakaṭhinasaṃhatasujātavṛttapragala(pragalbha)mānastanīm vi.va.209ka/1.83; shes rab kyi nu ma la thabs kyis reg par bya prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3. 120; kucaḥ — nu ma dag ni mi dben zhing/ /rkang pa'i chu skyes dmar ba dang// kucayoravivekena rāgeṇa caraṇābjayoḥ a.ka.22kha/3.37; payodharaḥ — bud med kyi sgyu rnam pa sum cu rtsa gnyis nye bar bstan to//…kha cig ni nu ma mkhrang zhing 'bur ba ston pa dang dvātriṃśadākārāṃ strīmāyāmupadarśayanti sma… kācidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233; sa gzhi ri yi nu ma g.yo ba can/ /'dod chags langs pa bzhin du rab tu g.yos// prakampitaśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ jā.mā.58kha/68
  1. padāṃśaḥ — gzhon nu ma kumārī he.ta.4kha/10; gzhon nu ma len kumārilaḥ ta.pa.62kha/577.

{{#arraymap:nu ma

|; |@@@ | | }}