nub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nub pa
* kri. (avi.; aka.) vilīyati — me dang chu dang dug sogs la/ /thabs ni gang gis mi shes pa/ /de ni tshig dang nub pa dang/ 'chi bar 'gyur bar the tshom med// upāyaṃ ye na jānanti vahnitoyaviṣādiṣu te vilīyanti dahyante mriyante nātra saṃśayaḥ gu.si.26kha/58;
  • saṃ.
  1. astam — de bzhin du dum bu bcu gnyis su ji ltar 'char ba shar yin pa de bzhin du de nub pa ni nub tu rig par bya'o// evaṃ dvādaśakhaṇḍeṣu yathā pūrve udayastathā paścime'stametad veditavyam vi.pra.194ka/282; astaṃgamaḥ — reg pa 'gags pas ni tshor ba nub pa yin no// sparśanirodhādvedanāyā astaṃgamaḥ abhi.sphu.165kha/905; de gzugs su 'du shes pa las rnam pa thams cad du 'das nas/ thogs pa'i 'du shes rnams nub ste sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamāt da.bhū.198kha/20; nub pa zhes bya ba de ni 'gog pa'i tshig bla dwags te astaṃgama iti nirodhasyaitadadhivacanam su.pa.26ka/5; rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no// chos gang 'du ba'i phyir ramnub pa'i phyir ramrab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…astaṃgamāya vā…aprativedhāya vā pratyupasthitā su.pa.46kha/24; astaṃgamanam — chos 'phags stan las langs te bdag gi khyim du zhugs pa dang nyi ma nub par gyur to// dharmodgataḥ…utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat sūryasya cāstaṃgamanakālo'bhūt a.sā.454ka/256; astamanam — da ni gza' rnams kyi 'char ba dang nub pa'i dus gsungs pa idānīṃ grahāṇāmastamanodayakāla ucyate vi.pra.187kha/1.50; astamayaḥ — bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o// ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155; atyayaḥ — nyi ma nub tshe nyi ma'i dkyil 'khor dri med bzhin// dinātyaye vimalamivārkamaṇḍalam jā.mā.134kha/155
  2. antardhānam — bcom ldan 'das yongs su mya ngan las 'das te/ bstan pa nub pa'i dus la bab ste bhagavati parinirvṛte śāsanāntardhānakālasamaye ma.mū.272ka/427; rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no// chos gang 'du ba'i phyir ramnub pa'i phyir ramrab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…antardhānāya vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; vyayaḥ — gzugs brnyan char nub bimbodayavyayam ra.vi.68kha/102; kṣayaḥ—'khor ba nyin mo nub mo yi/ /'char nub gzhan du gyur pa dag// kṣayodayaparāvṛttiḥ saṃsāradinayāminyoḥ a.ka.167ka/19.37; parābhavaḥ — zla ba'i zer gyis reg pa na/ /mun pa'i phreng ba nub par 'gyur// yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam kā.ā.333kha/2.347; nivṛttiḥ — de 'gags shing nub pa teṣāṃ nirodho nivṛttiḥ nyā.ṭī.73ka/191
  3. nimajjanam — zhugs shing nub pa dang 'byung ba'dren pa dag byed na dngos gzhi'o// avatīrṇasya nimajjanonmajjana…ākarṣakā(ṇā)nāṃ maulam vi.sū.44kha/56;

{{#arraymap:nub pa

|; |@@@ | | }}