nub pa rab tu rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nub pa rab tu rtogs pa
pā. astaṃgamaprativedhaḥ — rab kyi rtsal gyis rnam par gnon pa de ltar skye ba med cing 'gog pa med pa'i phyir gang 'byung ba dang nub pa rtogs pa de nub pa rab tu rtogs pa ste evaṃ suvikrāntavikrāmin yaḥ samudayāstaṃgamaprativedhaḥ anutpādāya anirodhāya, so'staṃgamaprativedhaḥ su.pa.26ka/6.