nus ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nus ldan
= nus pa dang ldan pa
  1. śaktiyogaḥ — sems can yongs su smin par byed nus pa dang ldan pa sattvaparipācanaśaktiyogam sū.vyā.148ka/29
  2. = nus ldan nyid śaktiyogitā — de lta yin dang dngos po rnams so sor nges pa'i nus pa dang ldan par mi 'gyur la tataśca pratiniyataśaktiyogitā bhāvānāṃ na syāt ta.pa.221ka/912
  3. sahāḥ, mārgaśīrṣamāsaḥ — mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ a.ko.1.4. 15; śītoṣṇe sahyete'tra sahāḥ sāntaḥ ṣaha marṣaṇe a.vi.1.4.15;
  • nā. brgya byin śakraḥ, indraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ …śakraḥ a.ko.1.1.43; śaknoti duṣṭajaye iti śakraḥ śakḶ śaktau a.vi.1.1.43.

{{#arraymap:nus ldan

|; |@@@ | | }}