nus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nus pa
* kri. (avi., saka.)
  1. śaknoti — mi bdag blta bar ji ltar nus// draṣṭuṃ śaknomi nṛpatiṃ katham a.ka.223kha/24.175; khyod las gzhan/ /su yis mgo bo sbyin par nus// tvadanyo vā (kaṃ) dātuṃ śaknoti kaḥ paraḥ a.ka.51ka/5.51; prabhavati—long ba brgyud pa ni gzhan dag la gzugs kyi khyad par 'dom par bya ba'i phyir nus pa ma yin no// na hyandhaparamparā pareṣāṃ rūpaviśeṣopadeśāya prabhavati ta.pa.199kha/865; ta.pa.131kha/713; śakyate — phyir mi 'ong ba'i 'bras bu ma thob par dang po kho nar dgra bcom pa nyid thob par ni mi nus so// anāgāmiphalamaprāpyādita evārhattvaṃ prāptuṃ na śakyate abhi.sphu.181ka/934; utsahate — de la ni phra rgyas gzhan dag kyang rgyas par nus te tatrānye'pyanuśayā anuśayitumutsahante abhi.sphu.10kha/17; prasahate — bden pa'i tshig bsgoms na me'ang 'da' bar byed mi nus so// satyaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitum jā.mā.88kha/102; pāryate — nges par nus pa yang ma yin te na niścetuṃ pāryate ta.pa.94ka/641
  2. śakṣyati — de bas na 'di de nas bdag rang thar bar mi nus te na cāyamataḥ śakṣyati svayamuttartum jā.mā.147ka/170; spre'u'i bdag po 'didub pa'i phyir gdon mi za bar bdag rang ldang mi nus kyi pariśrānto vyaktamayaṃ vānarādhipatiḥ, na cāyamataḥ śakṣyati svayamātmānaṃ saṃhartum jā.mā.160kha/185
  3. śaśāka — de mthong gtang bar yongs ma nus// tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ a.ka.179ka/20.44;
  • saṃ.
  1. = mthu śaktiḥ — sngags dang sman la sogs pa'i nus pas mantrauṣadhādiśaktyā ta.pa.187kha/837; dngos po rtogs par nus pa ring du spangs pa dūrīkṛtavastubodhaśaktayaḥ ta.pa.323ka/1114; brjod par bya ba dang rjod par byed pa'i nus pa vācyavācakaśaktiḥ ta.pa.154ka/761; nus pa 'bras bus gtan rjes dpog// nityaṃ kāryānumeyā ca śaktiḥ ta.sa.79ka/736; prabhāvaḥ — bad kan la sogs nus pa yis/ /de dag kyang ni 'byung ba min// balāsādiprabhāveṇa na ca teṣāṃ samudbhavaḥ ta.sa.71kha/668; nus pa ni rab tu bsgom pa'o// prabhāvaḥ prabhāvanā kha.ṭī.165kha/248; parākramaḥ — de dag don ni nus na dpyad pa'i rigs// carettadarthaṃ tu parākrame sati jā.mā.138ka/160; vīryam—ri la sman ni nus pa zhan// girau…mandavīryauṣadhiḥ a.ka.268ka/32.37
  2. kakṣā, sāmyam — tsha zer can gyi nus pa la/ /mi bdag gzi yis 'gong bar nus// alamaṃśumataḥ kakṣāmāroḍhuntejasā nṛpaḥ kā.ā.323kha/2.53; shin tu mdzes te gzhan du ni/ /grong pa nyid kyi nus pa brten// atisundaramanyatra grāmyakakṣāṃ vigāhate kā.ā.321kha/1.95
  3. = nus pa nyid sāmarthyamrigs 'dzin par nus par mi 'gyur ro// na jātigrahaṇe sāmarthyamāsādayet pra.a.9ka/10; don byed par nus pa arthakriyāsāmarthyam ta.pa.153kha/760; dug sel ba la 'byor pa ste/ nus pa'i mthu yod pa zhes bya ba'i tha tshig go// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; śaktatā — rtogs pa dang thob pa dag ni rtogs pa thob pa dag te/ ji ltar gnas pa'i shes bya'i dngos po'i rtogs pa dang thob pa gang yin pa de la de'i yul can gyi nus pa zhes tshig rnam par sbyar ro// bodhaścāptiśca bodhāptī, yathāvasthitasya vijñeyasya vastuno ye bodhāptī, tatra tadviṣaye, śaktateti vigrahaḥ ta.pa.219kha/909; vīryatā — nus pa ni bsil ba'i nus pa dang dro ba'i nus pa nyid do// vīryaṃ śītavīryatā, uṣṇavīryateti abhi.sphu.253kha/1060
  4. = bzod pa titikṣā, marṣaṇam — kṣāntistitikṣā a.ko.1.8. 24; titikṣate titikṣā tija niśāne niśānaṃ sahanam a.vi.1.8.24
  5. vīryam — utsāho vyavasāyaḥ syāt sa vīryamatiśaktibhāk a.ko.1.8.29; vīrasya karma vīryam atiśaktisahitodyoganāma a.vi.1.8.29;

{{#arraymap:nus pa

|; |@@@ | | }}