nus pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nus pa med pa
= nus med
  1. aśaktiḥ — rnam pa de lta bu'i yi ge'i rim pa gal te skyes bu thams cad kyis bya bar nus pa med par nges par bya ba (byas pa )yin na/ da (de'i tshe ) khyab pa nges par 'gyur ro// evambhūtaṃ varṇakramaṃ yadi kartuṃ sarvanarāṇāmaśaktirniścitā bhavet, tadā vyāptiniścayo bhavet ta.pa.212kha/895; 'jig rten las nyid de 'dra phyir de la/ /de byed nus med na 'di dam pa min// karmaiva lokasya tatheti tatkṛdaśaktirasminniti nāryatāsya pra.a.42kha/48; sāmarthyābhāvaḥ — skyes bu nyid sogs gtan tshigs kyis/ /nus pa med par nges byed na// sāmarthyābhāvaniścaye puruṣatvādihetubhyaḥ ta.sa.126kha/1088
  2. = nus med nyid aśaktatā—rang la rtogs pa'i nus med pa'am/ /yang na rig byed rigs bral yin// niryuktikatvaṃ vedārthe jñāpanāśaktatātmani ta.sa.130kha/1113; asāmarthyam — des na snang ba dang nye bar 'dug pa gang yin pa de nus pa med par 'gyur ro// tato'sāmarthyaṃ tasya yasya samīpavartyālokaḥ nyā.ṭī.76kha/199; 'das pa'i don 'dzin pa'i nus pa med pa'i phyir ro// atītārthagrahaṇāsāmarthyāt ta.pa.7kha/461.

{{#arraymap:nus pa med pa

|; |@@@ | | }}