nya pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nya pa
* saṃ.
  1. = nya shor ba kaivartaḥ — yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṃ mūlyahetorviśasanti la.a. 156ka/103; dhīvaraḥ — bodhisattvo mahāsattvo na nirayeṣūpapadyate…na niṣādadhīvaraurabhrikakuleṣūpapadyate a.sā.372kha/211; mātsikaḥ — bodhisattvo mahāsattvo na rājānaṃ saṃsevate…na mṛgalubdhakān na mātsikān sa.pu.104ka/166; tatreme asaṃvarikāḥ; tadyathā aurabhrikāḥ, mātsikāḥ…vāgurikāśca abhi.bhā.203-1/640; mīnāriḥ — mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ jā.mā.56/33; śanakaḥ — śanakaḥ kaivartaḥ ta.pa.191ka/100; jālikaḥ śrī.ko.167ka; dāserakaḥ śrī.ko.170kha; bāḍiśikaḥ — etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.6.89; kleśā eva baḍiśena carantīti bāḍiśikāḥ bo.pa.6.89; dra. nya pa mchil pa thogs pa
  2. = nya/ nya gang/

{{#arraymap:nya pa

|; |@@@ | | }}