nyal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyal ba
* kri. (varta., bhavi., bhūta.; nyol vidhau) svapiti — pañcame rātryāmalpaṃ svapanti bahu jāgrati vi.va. 214kha/1.90; duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate la.a. 154kha/101; śayyāṃ kalpayati — sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati śi.sa.89kha/89; śete — mṛduśayanasukhārhā ye kathaṃ śerate te hariṇakharakhurodyatkaṇṭakāsu sthalīṣu a.ka.40. 92; śete kācidadhomukhī a.ka.62.70;
  • saṃ.
  1. śayanam — grogs mo'i phang par nyal ba utsaṃgaśayanaṃ sakhyāḥ kā.ā.1.99; svāpaḥ — pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ nyā.ṭī. 48ka/92; prasuptiḥ — prasupto hi kleśo'nuśaya ucyate, prabuddhaḥ paryavasthānam kā ca tasya prasuptiḥ abhi.bhā.227kha/763; śayyā — yathā caṃkrama evaṃ sthānam, niṣadyā, śayyā veditavyā śrā.bhū.16ka/38; svapnaḥ — cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena sū.a.233kha/145
  2. śayyā — śayyāyāṃ śayanīyavat śayanam a.ko.2.6.137; nyal ba'i khang pa śayyābhavanam a.ka.62.64
  3. gamanam, strīgamanam-mohajo yathā, pārasīkānāṃ mātrādigamanam abhi.bhā.210-1/681; śayyā — bud med dang lhan cig nyal ba strīsahaśayyā vi.sū.45ka/56;
  • bhū.kā.kṛ. suptaḥ — yāvat paśyati sārthaṃ suptam so'pi tatraiva suptaḥ vi.va.356kha/2.157; prasuptaḥ — yadā prasupto bhavati yadoparato bhavatītyarthaḥ abhi. sphu.90kha/764; śayitaḥ — sa evaṃ ghaṇṭāvaghoṣaṇaṃ kṛtvā rātrau śayitaḥ svapnamadrākṣīt vi.va.134kha/1.23; nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite… samprajānadvihārī bhavati śrā.bhū.6ka/12; adhiśayitaḥ — anekapīṭhādhiśayitasya caitrādeḥ ta.pa.269kha/255;
  • vi. śāyī, oyinī — athāntargṛhasuptasya putrasya dvāraśāyinī mātā niśi prabuddhaiva saṃrakṣaṇaparābhavat a.ka.82.13; grāhakābhāve gaṇikā śūnyaśāyinī a.ka.50.93; śayānaḥ — śayānaḥ śayito'smīti prajānāti bo.pa.5.23; śayitakaḥ — sa teṣāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṣṭaḥ vi.va.140ka/2.86; nidrāṇaḥ — nidrāṇaśayitau samau a.ko.3.1.31; nipannaḥ — notthito niṣaṇṇāya dharmaṃ deśayet na niṣaṇṇo nipannāya vi.sū.49kha/63; patitaḥ — jāgradabhimāno'pi vāsanābalādeva patitaśarīratyāgataḥ pra.a.83ka/91.

{{#arraymap:nyal ba

|; |@@@ | | }}