nyam nga ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyam nga ba
* vi.,
  • saṃ. kṛcchram — 'brog dgon nyam nga ba kṛcchrakāntāraḥ a.ka.35.26; mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate evaṃ kṛcchramapi prāpya na kleśavaśago bhavet bo.a.7.61; kaṣṭam — kaṣṭāṃ daśām a.ka.45.1; ślākṣṇyādanucchavikairakaṣṭaśabdatayā sū.a.182ka/77; utkaṭam — nyam nga ba srin po'i gling du phyin prāpa rākṣasadvīpamutkaṭam a.ka.47.29; viṣamam — lta ba ngan pa'i dra ba nyam nga bar zhugs pa kudṛṣṭiviṣamajālānuprāptāḥ śi.sa.158kha/151; nyam nga'i gnas viṣamasthānam ra.vi.4.27; nyam nga'i shul panthāno viṣamāḥ śa.bu., kā.115; bhraṣṭaḥ — nṛpaṃ tyaktvāgatā hyandhaṃ tyaktvāndhaṃ cauramāśritā tavāhamubhayabhraṣṭaḥ tribhraṣṭāyāḥ smitāspadam a.ka.14.140; āpannaḥ — āpanna āpatprāptaḥ a.ko.3.1.40; durgamaḥ — āloko bhavati yataḥ samaśca mārgo loko'yaṃ vrajati tato na durgameṇa jā.mā.107/63; durgaḥ — avaśyagamye paralokadurge harṣāvakāśo'tra sacetasaḥ kaḥ jā.mā.402/234; saṅkaṭam — eṣa sa pāpakartā tasmācchastrasaṅkaṭānmuktaḥ śi.sa.46ka/43; rājanna cintitaḥ pāpaḥ khaleneva svakarmaṇā preritastvaṃ pitṛvadhe patitaḥ pāpasaṃkaṭe a.ka.44.37; sattvān cyutyupapattisaṅkaṭasthān abhi.sphu.304ka/1169; aniṣṭam — kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt sū.a. 141ka/18;
  • saṃ.
  1. vyasanam — nyam nga ba'i gnas dag las zlog par byed vyasanasthānebhyaśca nivārayanti sū.a.241kha/156; saṃbādhaḥ ma.vyu.6468; vyavadānam — maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ sarvasya vyavadānasya sarvādhivyādhiśātanam abhi.a.2.14
  2. = 'jigs pa bhītiḥ, bhayam-darastrāsobhītirbhīḥ sādhvasaṃ bhayam a.ko.1.8.21
  3. apatrapā — evaṃvidhāṃ so'rhattvaprāpto'pyapatrapāmanubhavati a.śa.253ka/232.

{{#arraymap:nyam nga ba

|; |@@@ | | }}