nyams pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams pa med pa
= nyams med
  • vi. akṣuṇṇam — dadarśa saṃghaṃ bhikṣūṇāmakṣuṇṇaśamalakṣaṇam a.ka.67.25; akṣatam — sanmārgeṇa śanairvrajannipatitaḥ prāpto'tibhaṅgaṃ tanoryaḥ śvabhreṣu paribhramotpathagaterdhāvan viśatyakṣataḥ a.ka.101.24; nyams med lus akṣatadehaḥ a.ka.38.17; aparikṣatam — tasmin kṣaṇe kṣitipateraparikṣatena dhairyeṇa a.ka.55.48; anuparahatam — athānupahatasyendriyasya viṣayasya cāvyavahitasya kathaṃ na vijñānajanakatvam pra.a.78ka/85; abhraṣṭam — amūḍho'bhraṣṭo darśanāhitaḥ smṛtijananarūpaḥ saṃskāro yasmin ghaṭādau sa tathoktaḥ nyā.ṭī.54ka/121; akhaṇḍam — rab tu byung ba kun/ tshul khrims nyams pa med gyur cig bhavantvakhaṇḍaśīlāśca sarve pravrajitāḥ bo.a.10.44; akhaṇḍitam — nyams pa med pa'i grags pa akhaṇḍitayaśaḥ a.ka.41.3; akhaṇḍitamidaṃ cittaṃ yadi satyena tena me a.ka.55.53; acyutam — nyams med yin yang chos gcod minbde byed yin yang lag 'gro med acyuto'pyavṛṣocchedī…śaṃkaro'pyabhujaṃgavān kā.ā.2.319; amlānam — grags pa'i me tog nyams med amlānakīrtikusumaḥ a.ka.26.11;
  • pā. anyūnam, satpuruṣavīryabhedaḥ — satpuruṣavīryam tatpañcavidhaṃ draṣṭavyam anirākṛtam…anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā… alīnam…aviparītam…uttaptaprayogañca bo.bhū. 109ka/140;
  • saṃ.
  1. anabhibhavaḥ — na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam, yena tatsādhanāya liṅgamucyate vā.nyā.149-5/37; acyutiḥ — samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca sū.a.244ka/160
  2. anupahatatvam — vidyamānarūpagrahaṇasādhakatamaśaktikaṃ cakṣuḥ, anupahatatve sati rūpadidṛkṣāyāṃ prekṣāpūrvakāriṇā karaṇatvena vyāpāryamāṇatvāt ta.pa.25kha/497.

{{#arraymap:nyams pa med pa

|; |@@@ | | }}