nyams par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams par gyur pa
= nyams gyur
  • bhū.kā.kṛ. vinaṣṭam — vinaṣṭo mūlīnāṃ vinaṣṭaparimāṇānām vi.sū.30kha/38; upahatam — mithyāvitarkopahatacetasaḥ la.a. 156ka/103; vidhvastam — krodhavidhvastasaṃyamāḥ a.ka.97.3; viluptam — 'du shes nyams par gyur pa viluptasaṃjñā jā.mā.145/85; kṣapitam — saṃbhogalakṣmīkṣapitapramodaḥ karotyakasmāt praṇayāvabhaṅgam a. ka.22.31; avasannam — patitasyāvasannasya pāpapaṅke pramādinaḥ anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama a.ka.44.29; bhraṣṭam — sārthabhraṣṭaścirāyātaḥ kṛśo'pi a.ka.19.117; sandigdham — skrag pas mig ni nyams gyur trāsasandigdhalocanaḥ a.ka.64.55; paribhramitam — dran pa nyams par gyur pa paribhramitasmṛtiḥ jā.mā.332/193; patitam — nyams par gyur la phan 'dogs mdzad pravṛttiḥ patiteṣvapi śa.bu., kā.105; vināśitam — ācakṣīran parairevaṃ na te vedaṃ vināśitam ta.sa.113ka/979; śamīkṛtam — mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet pra.vā.1.56; dra. nyams par 'gyur ba/ nyams par byas pa;
  • vi. ślathaḥ — tataḥ kṣapāyāṃ ślathayauvanāyāṃ śanaiḥ śaśāṅke divi lambamāne a.ka.59.129;
  • saṃ. = yongs su gtong ba jyāniḥ — mnyel dang zhi bde nyams gyur dang/ skye bo ngan dang 'grogs paskyon yang yon tan bzhin dgongs shing khedaḥ śamasukhajyānirasajjanasamāgamaḥ…doṣān guṇavadudvahan śa.bu., kā.113.

{{#arraymap:nyams par gyur pa

|; |@@@ | | }}