nyams su len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams su len pa
= nyams len
  • kri. abhyupagacchati — yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṃ parahitahetukaṃ duḥkhamabhyupagacchati bo.bhū.150ka/193; pratipadyati — brtson pa nyams su len pratipadyati yogam śi.sa.181ka/180; anutiṣṭhati — gang mchod sbyin nyams su len yo hi yāgamanutiṣṭhati ta.pa.130kha/712;
  • saṃ.
  1. anuṣṭhānam — bsgrub pa nyams su len pa sādhanānuṣṭhānam ta.pa. 134ka/2; ma.vyu.1797; udvahanam — sattveṣu cātyarthaṃ snigdhacittāśca bhavanti… duḥkhodvahanacittāḥ bo.bhū.132ka/169
  2. bhāvanā — thig le bcu drug gi nyams len zhes bya ba ṣoḍaśabindubhāvanānāma ka.ta. 2375; gzhi lam 'bras bu bsgom pa'i phyag rgya chen po'i nyams len zhes bya ba sthānamārgaphalamahāmudrābhāvanānāma ka.ta.2388; upadeśaḥ — rang rig ye shes kyi lta ba'i nyams len zhes bya ba ātmaparijñānadṛṣṭyupadeśanāma ka. ta.2412
  3. āsthitikriyā ma.vyu.1797; mi.ko. 123ka

{{#arraymap:nyams su len pa

|; |@@@ | | }}