nyams su myong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams su myong ba
= nyams myong
  • kri. anubhavati — nāpi tata upakāramanubhavanti pra.vṛ.171-4/19; pratyanubhavati — yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi bo.bhū.102ka/130; vindati — ārtasvaraṃ krandamānā duḥkhāṃ vindanti vedanām a.śa.120ka/110; vedati — ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām a.śa.118ka/108; pravedayate — dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā pratipadya pravedayate—kṣīṇā me jātiḥa.śa.282ka/259;
  • saṃ.
  1. anubhavaḥ — asti cānubhavastasyāḥ so'vikalpaḥ kathaṃ bhavet pra.vā.2.177; anekaśobhānubhavaṃ na vittaṃ cittaṃ nimittaṃ śubhasaṃbhavānām a.ka.90.30; pratyanubhavaḥ — yuddhāṅgapratyanubhavaḥ vi.sū.40kha/51; anubhūtiḥ — svasāntānikasukhādyanubhūtisāmarthyāt tathā niyamaḥ abhi.sphu.134kha/843; samādhisaṃsparśasukhānubhūtiṣu ra.vi.2.20; vi.sū.19ka/22; anubhavanam — na piṇḍapāta…saṃghasannipātāvavādadharmaśravaṇānubhavanānyasyāṃ vyāpṛtau sāṃghāṭyāḥ vi.sū. 70kha/87; pratyanubhavanam — āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma sū.a. 149ka/31; saṃstavaḥ — yannāmasaṃstavābhyāsavāsanāparipākajaḥ vikalpaḥ ta.sa.71ka/664; saṃstavaḥ paricayaḥ, anubhava iti yāvat ta.pa./664
  2. upabhogaḥ — mātṛvivāhādītyādiśabdena svapitroḥ suratopabhogādiparigrahaḥ ta.pa.287kha/1037; āsvādaḥ — viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ duḥsahavyasanāvarte pātyate narake naraḥ a.ka.10.92; bhagavāṃstaṃ tataḥ prāpya sa tṛṣṇārta ivāmṛtam babhūvānupamāsvādaṃ pramodāmodanirvṛtaḥ a.ka.21.37; āsvādanam — imāstāḥ sāpāyāḥ pralayabhayamāyāpraṇayiṇāṃ nṛṇāṃ rohatsnehāḥ sarasaviṣayāsvādanabhuvaḥ a.ka.89.51; śamāmṛtāsvādanasusthirāṇāmapātanaṃ śūnyavanāntabhūmeḥ a.ka.22.35
  3. adhigamaḥ — ‘pramāṇamavisaṃvādi jñānam’ ityanenārthakriyādhigamalakṣaṇaphalaprāpakahetorjñānasyedaṃ lakṣaṇamucyate ta.pa.239kha/950; saṃvid — jñānaprayatnacikīrṣāṇāṃ tatrātmani samavāyaḥ kartṛtvam, sukhādisaṃvitsamavāyaḥ bhoktṛtvam ta.pa.192kha/102
  4. siddhatvam — srog chags thams cad kyis nyams su myong bas sarvaprāṇabhṛtāmanusiddhatvāt ta.pa.2kha/450;

{{#arraymap:nyams su myong ba

|; |@@@ | | }}