nyams su myong bar 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams su myong bar 'gyur
kri.
  1. (varta.) anubhavati — murajādiśabdaṃ śṛṇoti…vyajanānilādisparśaṃ cānubhavati ta.pa.197ka/110; pratyanubhavati — ayoniśomanaskāratadvahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṃ pratyanubhavati bo.bhū.130kha/168; anubhūyate — nirākārajñānavādināṃ hi nīlādyākāro'rthagata evānubhūyate ta.pa.180ka/820; na sāmānyaṃ tadānīmanubhūyate ta.sa.47kha/471
  2. (bhavi.) anubhaviṣyati — anenaiva kṛtaṃ karma ko'nyaḥ pratyanubhaviṣyati ta.pa.246kha/208; pratyanubhaviṣyati— mayaitāni karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati a.śa.39kha/34; yadanena vāṅmanoduścaritena… iyacciraduḥkhaṃ pratyanubhaviṣyati a.sā.161ka/91.

{{#arraymap:nyams su myong bar 'gyur

|; |@@@ | | }}