nyan par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyan par byed pa
* kri. śṛṇoti — tataḥ satyadarśanasyānulomaṃ śrutamudgṛhṇāti, arthaṃ vā śṛṇoti abhi.sphu.161ka/891; ākarṇayati — glu ninyan par byed gītamākarṇayanti nā.nā.266ka/22; śuśrūṣate — tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092;
  • vi. = nyan pa po prāśnikaḥ — vidyamānamapi na samarthanaṃ tathā prāśnikaprapañcasyāpīti na kaścitsamyag vādī bhavet pra.a.218-2/472.

{{#arraymap:nyan par byed pa

|; |@@@ | | }}