nye bar 'jal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar 'jal ba
= nyer 'jal
  1. pā. (bauddhetaramate) upamānam, pramāṇabhedaḥ — upamānaṃ hi sādṛśyatadupādhiviṣayatvāt sadṛśapadārthagrahaṇānantarīyakamasannikṛṣṭārthagocaram, yathā—gavayagrahaṇadvāreṇa goḥ smaraṇam ta.pa.272kha/1013; upamā — pratyakṣamanumānaṃ ca śābdaṃ copamayā saha arthāpattirabhāvaśca ṣaḍete sādhyasādhakāḥ ta.pa.49kha/550
  2. = dpe upamā, upamānam - upamopamānaṃ syāt a.ko.2.10.26; anyasya vastuno guṇān anyasmin vastuni āropasya nāmanī a.vi.2.10.26; ma.vyu.2842
  3. upodghātaḥ — upodghāta udāhāraḥ a.ko.1.6.9; prakṛtārthacintāgranthasya nāmanī udāharaṇanāmanī iti kecit vicāraviṣayavākyasyetyanye a.vi.1.6.9; dper brjod kyi ming mi.ko.63ka
  4. aupamyam — na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya na sattvaśatasyārthāya…na sattvānaupamyasya ga.vyū.369kha/82.

{{#arraymap:nye bar 'jal ba

|; |@@@ | | }}