nye bar 'jog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar 'jog pa
* kri. upatiṣṭhate — yadi hi smṛtirālambanaṃ dhārayatyevaṃ prajñā prajānātīti, tadevaṃ smṛtyopatiṣṭhata iti smṛtyupasthānaṃ prajñeti vaibhāṣikīyo'rthaḥ abhi.sphu.165kha/904; upasthāpayati — yatsvabhāvāśca kleśāstatsvabhāvā bodhirityevaṃ smṛtimupasthāpayati śi.sa.132ka/127; dra. nye bar 'jog par byed;
  • saṃ.
  1. upasthāpanam — ūnopasthā(pa)nam dadyuḥ parṣadanala(lpa)parṣadupasthāpanasaṃvṛtī pratibalāyai tadupasthāpane vi.sū.52ka/66; upasaṃhāraḥ — śikṣopasaṃhārapratikṣepaḥ vi.sū.46ka/58
  2. pā. upasthāpanā, cittasthitiviśeṣaḥ —śamathaḥ navākāracittasthitiḥ…sthāpanā…saṃsthāpanā…avasthāpanā ādita eva tasya cittasya bahiravisārāyopasthitasmṛtitā upasthāpanā…damanam…śamanam…vyupaśamanam…ekotīkaraṇam…samādhānamiti abhi.sa.bhā.65kha/90
  3. upaghātaḥ — na hi duṣṭasādhanābhidhāne'pi vādinaḥ prativādino'pratipādite doṣe parājayavyavasthāpanā yuktā, tayoreva parasparasāmarthyopaghātāpekṣayā jayaparājayavyavasthāpanāt vā.nyā.153-1/68
  4. upadhānam — idameva hi kāraṇasya kāraṇatvam—yadarthāntarabhāve svabhāvopadhānam kāryasyāpi—tadbhāva eva bhāvaḥ pra.vṛ.168-4/12; dra. nye bar bsgyur ba/ nye bar bzhag pa;
  • vi. upasthāyī — tataśca samayasyāpyarthapratītihetutve'ṅgīkriyamāṇe sa kimakāraṇaṃ siddhopasthāyī nityasambandho'paraḥ poṣyate ta.pa.199ka/864; dra. nye bar gnas pa can/

{{#arraymap:nye bar 'jog pa

|; |@@@ | | }}