nye bar 'tshe ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar 'tshe ba
= nyer 'tshe
  1. upasargaḥ — adāntadamanasyāsminnaśāntaśamanasya te upasarge kṛpāsmākaṃ śaraṇaṃ śaraṇaiṣiṇām a.ka.56.7; sa tena sadyaḥ śamitopasargaḥ svargocitāsāditabhogavargaḥ a.ka.3.167; rgyal po drag po'i nyer 'tshes rājñaḥ krūropasargaiḥ a.ka.3.151; upaplavaḥ — rājño duṣprasahasyātha kālena kaluṣātmanaḥ babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure a.ka.3.118; upadravaḥ — sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā a.sā.152ka/86; upanipātaḥ — cūḍāmaṇirdeva bhavadvitīrṇaḥ karoti tasyopanipātaśāntim a.ka.3.152; pariplavaḥ — na tasya nāśo'sti yugakṣaye'pi jalānalollāsapariplavena a.ka.108.13; viplavaḥ — yams dang char med nyer 'tshe byas cakre durbhikṣamarakāvṛṣṭiviplavam a.ka.29.70; me'i nyer 'tshe agniviplavaḥ a.ka.34.8
  2. uparāgaḥ — uparāgo graho rāhugraste tvindau ca pūṣṇi ca a.ko.1.4.10.

{{#arraymap:nye bar 'tshe ba

|; |@@@ | | }}