nye bar bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar bsgrub pa
* saṃ.
  1. upasaṃhāraḥ — duḥkhāpanayanākāratvācca karuṇā duḥkhopasaṃhārākārāyā vihiṃsāyā pratipakṣo bhavati abhi.sphu.305ka/1172; mṛdumadhyādhimātrasya sukhasyopasaṃhāraḥ śrā.bhū./209; upasaṃharaṇam — kalpikaṃ bhikṣorāmiṣamo(ṣo?)pasaṃharaṇaṃ pravrajitāyai vi.sū.52ka/66; dra. nye bar sgrub pa/ nye bar bsgrubs pa/
  2. upadhānam — nye bar bsgrub par byas pa nyid upadhānakṛtatvam ta.pa.99ka/648; dra. nye bar bsgyur ba/ nye bar 'jog pa/ nye bar bzhag pa;
  • vi. upasaṃhārī — nimittasyāpi kalerupasaṃhāriṇotkṣepyatā vi.sū.85kha/103; dra. nye bar sgrub pa/

{{#arraymap:nye bar bsgrub pa

|; |@@@ | | }}