nye bar bsgrub par 'tshal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar bsgrub par 'tshal ba
vi. upasaṃhartukāmaḥ — sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukhaṃ buddhasukhamasaṃskṛtasukham su.pa.22kha/3.